Original

एवं बहुविधं दीनं याचमानं पुनः पुनः ।रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ४९ ॥

Segmented

एवम् बहुविधम् दीनम् याचमानम् पुनः पुनः रामो भृत्य-अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
दीनम् दीन pos=a,g=n,c=2,n=s
याचमानम् याच् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
रामो राम pos=n,g=m,c=1,n=s
भृत्य भृत्य pos=n,comp=y
अनुकम्पी अनुकम्पिन् pos=a,g=m,c=1,n=s
तु तु pos=i
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan