Original

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ४६ ॥

Segmented

वन-वासे क्षयम् प्राप्ते मे एष हि मनोरथः यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
यद् यत् pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वहेयम् वह् pos=v,p=1,n=s,l=vidhilin
पुरीम् पुरी pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i