Original

न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना ।राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ ४४ ॥

Segmented

न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना राजधानी महा-इन्द्रस्य यथा दुष्कृत-कर्मना

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
प्रवेष्टुम् प्रविश् pos=vi
सा तद् pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विना विना pos=i
राजधानी राजधानी pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
यथा यथा pos=i
दुष्कृत दुष्कृत pos=n,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s