Original

प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ।प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः ॥ ४२ ॥

Segmented

प्रसीद इच्छामि ते ऽरण्ये भवितुम् प्रत्यनन्तरः प्रीत्या अभिहितम् इच्छामि भव मे पति-अनन्तरः

Analysis

Word Lemma Parse
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
इच्छामि इष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
भवितुम् भू pos=vi
प्रत्यनन्तरः प्रत्यनन्तर pos=a,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
अभिहितम् अभिधा pos=va,g=n,c=2,n=s,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
भव भू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पति पति pos=n,comp=y
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s