Original

भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ ४० ॥

Segmented

भविष्यन्ति वने यानि तपः-विघ्न-कराणि ते रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव

Analysis

Word Lemma Parse
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
वने वन pos=n,g=n,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
तपः तपस् pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
कराणि कर pos=a,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
रथेन रथ pos=n,g=m,c=3,n=s
प्रतिबाधिष्ये प्रतिबाध् pos=v,p=1,n=s,l=lrt
तानि तद् pos=n,g=n,c=2,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
राघव राघव pos=n,g=m,c=8,n=s