Original

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ।गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ ४ ॥

Segmented

विज्ञाय रामस्य वचः सौमित्रिः मित्र-नन्दनः गुहम् आमन्त्र्य सूतम् च सो ऽतिष्ठद् भ्रातुः अग्रतः

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s
गुहम् गुह pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽतिष्ठद् स्था pos=v,p=3,n=s,l=lan
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अग्रतः अग्रतस् pos=i