Original

मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः ।कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ॥ ३८ ॥

Segmented

मम तावन् नियोग-स्थाः त्वद्-बन्धु-जन-वाहिन् कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय-उत्तमाः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
तावन् तावत् pos=i
नियोग नियोग pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
बन्धु बन्धु pos=n,comp=y
जन जन pos=n,comp=y
वाहिन् वाहिन् pos=a,g=m,c=1,n=p
कथम् कथम् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हीनम् हा pos=va,g=m,c=2,n=s,f=part
प्रवक्ष्यन्ति प्रवह् pos=v,p=3,n=p,l=lrt
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p