Original

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् ।कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ३७ ॥

Segmented

असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः

Analysis

Word Lemma Parse
असत्यम् असत्य pos=a,g=n,c=2,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
वचनम् वचन pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
कथम् कथम् pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
सत्यम् सत्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s