Original

अहं किं चापि वक्ष्यामि देवीं तव सुतो मया ।नीतोऽसौ मातुलकुलं संतापं मा कृथा इति ॥ ३६ ॥

Segmented

अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतो मया नीतो ऽसौ मातुल-कुलम् संतापम् मा कृथा इति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
देवीम् देवी pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
मातुल मातुल pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
मा मा pos=i
कृथा कृ pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i