Original

आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने ।रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ ३५ ॥

Segmented

आर्त-नादः हि यः पौरैः मुक्तस् तद्-विप्रवासने रथ-स्थम् माम् निशाम्य एव कुर्युः शतगुणम् ततः

Analysis

Word Lemma Parse
आर्त आर्त pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
पौरैः पौर pos=n,g=m,c=3,n=p
मुक्तस् मुच् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
विप्रवासने विप्रवासन pos=n,g=n,c=7,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
निशाम्य निशामय् pos=vi
एव एव pos=i
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
शतगुणम् शतगुण pos=a,g=m,c=2,n=s
ततः ततस् pos=i