Original

दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥ ३४ ॥

Segmented

दूरे ऽपि निवसन्तम् त्वाम् मानसेन अग्रतस् स्थितम् चिन्तयन्त्यो ऽद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः

Analysis

Word Lemma Parse
दूरे दूर pos=a,g=n,c=7,n=s
ऽपि अपि pos=i
निवसन्तम् निवस् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
मानसेन मानस pos=n,g=n,c=3,n=s
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
चिन्तयन्त्यो चिन्तय् pos=va,g=f,c=1,n=p,f=part
ऽद्य अद्य pos=i
नूनम् नूनम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
निराहाराः निराहार pos=a,g=f,c=1,n=p
कृताः कृ pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p