Original

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् ।सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ ३३ ॥

Segmented

दैन्यम् हि नगरी गच्छेद् दृष्ट्वा शून्यम् इमम् रथम् सूत-अवशेषम् स्वम् सैन्यम् हत-वीरम् इव आहवे

Analysis

Word Lemma Parse
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
हि हि pos=i
नगरी नगरी pos=n,g=f,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
दृष्ट्वा दृश् pos=vi
शून्यम् शून्य pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
सूत सूत pos=n,comp=y
अवशेषम् अवशेष pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
हत हन् pos=va,comp=y,f=part
वीरम् वीर pos=n,g=n,c=2,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s