Original

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ।विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ३२ ॥

Segmented

स रामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी

Analysis

Word Lemma Parse
pos=i
रामम् राम pos=n,g=m,c=2,n=s
अपि अपि pos=i
तावन् तावत् pos=i
मे मद् pos=n,g=,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
जनः जन pos=n,g=m,c=1,n=s
विना विना pos=i
रामम् राम pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विदीर्येत विदृ pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s