Original

यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः ।भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ॥ ३० ॥

Segmented

यद् अहम् न उपचारेण ब्रूयाम् स्नेहाद् अविक्लवः भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
उपचारेण उपचार pos=n,g=m,c=3,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
अविक्लवः अविक्लव pos=a,g=m,c=1,n=s
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
तावद् तावत् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat