Original

बर्हिणानां च निर्घोषः श्रूयते नदतां वने ।तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् ॥ ३ ॥

Segmented

बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने तराम जाह्नवीम् सौम्य शीघ्र-गाम् सागरंगमाम्

Analysis

Word Lemma Parse
बर्हिणानाम् बर्हिण pos=n,g=m,c=6,n=p
pos=i
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
तराम तृ pos=v,p=1,n=p,l=lot
जाह्नवीम् जाह्नवी pos=n,g=f,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
शीघ्र शीघ्र pos=a,comp=y
गाम् pos=a,g=f,c=2,n=s
सागरंगमाम् सागरंगम pos=a,g=f,c=2,n=s