Original

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः ।तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् ॥ २९ ॥

Segmented

निवर्त्यमानो रामेण सुमन्त्रः शोक-कर्शितः तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत्

Analysis

Word Lemma Parse
निवर्त्यमानो निवर्तय् pos=va,g=m,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan