Original

भरतश्चापि वक्तव्यो यथा राजनि वर्तसे ।तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ २७ ॥

Segmented

भरतः च अपि वक्तव्यो यथा राजनि वर्तसे तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतस्

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वक्तव्यो वच् pos=va,g=m,c=1,n=s,f=krtya
यथा यथा pos=i
राजनि राजन् pos=n,g=m,c=7,n=s
वर्तसे वृत् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
मातृषु मातृ pos=n,g=f,c=7,n=p
वर्तेथाः वृत् pos=v,p=2,n=s,l=vidhilin
सर्वास्व् सर्व pos=n,g=f,c=7,n=p
एव एव pos=i
अविशेषतस् अविशेषतस् pos=i