Original

भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ।अस्मत्संतापजं दुःखं न त्वामभिभविष्यति ॥ २६ ॥

Segmented

भरतम् च परिष्वज्य यौवराज्ये ऽभिषिच्य च मद्-संताप-जम् दुःखम् न त्वाम् अभिभविष्यति

Analysis

Word Lemma Parse
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
परिष्वज्य परिष्वज् pos=vi
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभिषिच्य अभिषिच् pos=vi
pos=i
मद् मद् pos=n,comp=y
संताप संताप pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिभविष्यति अभिभू pos=v,p=3,n=s,l=lrt