Original

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय ।आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ २५ ॥

Segmented

ब्रूयाः च हि महा-राजम् भरतम् क्षिप्रम् आनय आगतः च अपि भरतः स्थाप्यो नृप-मते पदे

Analysis

Word Lemma Parse
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
pos=i
हि हि pos=i
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
आनय आनी pos=v,p=2,n=s,l=lot
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
भरतः भरत pos=n,g=m,c=1,n=s
स्थाप्यो स्थापय् pos=va,g=m,c=1,n=s,f=krtya
नृप नृप pos=n,comp=y
मते मन् pos=va,g=m,c=7,n=s,f=part
पदे पद pos=n,g=m,c=7,n=s