Original

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ।ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २० ॥

Segmented

अदृष्ट-दुःखम् राजानम् वृद्धम् आर्यम् जित-इन्द्रियम् ब्रूयास् त्वम् अभिवाद्य एव मम हेतोः इदम् वचः

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
दुःखम् दुःख pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
आर्यम् आर्य pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
ब्रूयास् ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s