Original

भास्करोदयकालोऽयं गता भगवती निशा ।असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥ २ ॥

Segmented

भास्कर-उदय-कालः ऽयम् गता भगवती निशा असौ सु कृष्णः विहगः कोकिलस् तात कूजति

Analysis

Word Lemma Parse
भास्कर भास्कर pos=n,comp=y
उदय उदय pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
भगवती भगवत् pos=a,g=f,c=1,n=s
निशा निशा pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
सु सु pos=i
कृष्णः कृष्ण pos=a,g=m,c=1,n=s
विहगः विहग pos=n,g=m,c=1,n=s
कोकिलस् कोकिल pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कूजति कूज् pos=v,p=3,n=s,l=lat