Original

तद्यथा स महाराजो नालीकमधिगच्छति ।न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ १९ ॥

Segmented

तद् यथा स महा-राजः न अलीकम् अधिगच्छति न च ताम्यति दुःखेन सुमन्त्र कुरु तत् तथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
अलीकम् अलीक pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
pos=i
pos=i
ताम्यति तम् pos=v,p=3,n=s,l=lat
दुःखेन दुःख pos=n,g=n,c=3,n=s
सुमन्त्र सुमन्त्र pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i