Original

शोकोपहत चेताश्च वृद्धश्च जगतीपतिः ।काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥ १६ ॥

Segmented

शोक-उपहत-चेताः च वृद्धः च जगतीपतिः काम-भार-अवसन्नः च तस्माद् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
जगतीपतिः जगतीपति pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
भार भार pos=n,comp=y
अवसन्नः अवसद् pos=va,g=m,c=1,n=s,f=part
pos=i
तस्माद् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s