Original

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ १५ ॥

Segmented

इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये यथा दशरथो राजा माम् न शोचेत् तथा कुरु

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
दशरथो दशरथ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot