Original

इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा ।दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् ॥ १३ ॥

Segmented

इति ब्रुवन्न् आत्म-समम् सुमन्त्रः सारथिस् तदा

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
सारथिस् सारथि pos=n,g=m,c=1,n=s
तदा तदा pos=i