Original

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव ॥ ११ ॥

Segmented

सह राघव वैदेह्या भ्रात्रा च एव वने वसन्

Analysis

Word Lemma Parse
सह सह pos=i
राघव राघव pos=n,g=m,c=8,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part