Original

न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः ।मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ॥ १० ॥

Segmented

न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फल-उदयः मार्दव-आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम्

Analysis

Word Lemma Parse
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ब्रह्मचर्ये ब्रह्मचर्य pos=n,g=n,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
स्वधीते स्वधीत pos=n,g=n,c=7,n=s
वा वा pos=i
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
मार्दव मार्दव pos=n,comp=y
आर्जवयोः आर्जव pos=n,g=n,c=6,n=d
वा वा pos=i
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part