Original

उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ।गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ ३ ॥

Segmented

उचितो ऽयम् जनः सर्वः क्लेशानाम् त्वम् सुख-उचितः गुप्ति-अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम्

Analysis

Word Lemma Parse
उचितो उचित pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
क्लेशानाम् क्लेश pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
गुप्ति गुप्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जागरिष्यामः जागृ pos=v,p=1,n=p,l=lrt
काकुत्स्थस्य काकुत्स्थ pos=n,g=m,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
निशाम् निशा pos=n,g=f,c=2,n=s