Original

तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः ॥ ९ ॥

Segmented

तत्र राजा गुहो नाम रामस्य आत्म-समः सखा निषाद-जात्यः बलवान् स्थपतिः च इति विश्रुतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
गुहो गुह pos=n,g=m,c=1,n=s
नाम नाम pos=i
रामस्य राम pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
निषाद निषाद pos=n,comp=y
जात्यः जात्य pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
स्थपतिः स्थपति pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part