Original

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः ।रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः ॥ ७ ॥

Segmented

रामो ऽभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु-नन्दनः रथाद् अवातरत् तस्मात् स भार्यः सहलक्ष्मणः

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽभियाय अभिया pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवातरत् अवतृ pos=v,p=3,n=s,l=lan
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s