Original

लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम् ।उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः ॥ ६ ॥

Segmented

उक्त्वा तम् इङ्गुदी-वृक्षम् तदा उपययतुः हयैः

Analysis

Word Lemma Parse
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
इङ्गुदी इङ्गुद pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
तदा तदा pos=i
उपययतुः उपया pos=v,p=3,n=d,l=lit
हयैः हय pos=n,g=m,c=3,n=p