Original

तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः ।अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी ॥ २७ ॥

Segmented

तथा शयानस्य ततो ऽस्य धीमतो यशस्विनो दाशरथेः महात्मनः अदृष्ट-दुःखस्य सुख-उचितस्य सा तदा व्यतीयाय चिरेण शर्वरी

Analysis

Word Lemma Parse
तथा तथा pos=i
शयानस्य शी pos=va,g=m,c=6,n=s,f=part
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
धीमतो धीमत् pos=a,g=m,c=6,n=s
यशस्विनो यशस्विन् pos=a,g=m,c=6,n=s
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अदृष्ट अदृष्ट pos=a,comp=y
दुःखस्य दुःख pos=n,g=m,c=6,n=s
सुख सुख pos=n,comp=y
उचितस्य उचित pos=a,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
व्यतीयाय व्यती pos=v,p=3,n=s,l=lit
चिरेण चिरेण pos=i
शर्वरी शर्वरी pos=n,g=f,c=1,n=s