Original

गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् ।अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ॥ २६ ॥

Segmented

गुहो ऽपि सह सूतेन सौमित्रिम् अनुभाषयन् अन्वजाग्रत् ततो रामम् अप्रमत्तो धनुः-धरः

Analysis

Word Lemma Parse
गुहो गुह pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सह सह pos=i
सूतेन सूत pos=n,g=m,c=3,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अनुभाषयन् अनुभाषय् pos=va,g=m,c=1,n=s,f=part
अन्वजाग्रत् अनुजागृ pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s