Original

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ २५ ॥

Segmented

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः स भार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षम् उपाश्रितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
शयानस्य शी pos=va,g=m,c=6,n=s,f=part
पादौ पाद pos=n,g=m,c=2,n=d
प्रक्षाल्य प्रक्षालय् pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
भार्यस्य भार्या pos=n,g=m,c=6,n=s
ततो ततस् pos=i
ऽभ्येत्य अभ्ये pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part