Original

ततश्चीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम् ।जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ २४ ॥

Segmented

ततः चीर-उत्तरासङ्गः संध्याम् अन्वास्य पश्चिमाम् जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
चीर चीर pos=n,comp=y
उत्तरासङ्गः उत्तरासङ्ग pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
अन्वास्य अन्वास् pos=vi
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
एव एव pos=i
आददे आदा pos=v,p=3,n=s,l=lit
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
आहृतम् आहृ pos=va,g=n,c=2,n=s,f=part
स्वयम् स्वयम् pos=i