Original

अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् ।गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥ २३ ॥

Segmented

अश्वानाम् प्रतिपानम् च खादनम् च एव सो ऽन्वशात् गुहस् तत्र एव पुरुषांस् त्वरितम् दीयताम् इति

Analysis

Word Lemma Parse
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
प्रतिपानम् प्रतिपान pos=n,g=n,c=2,n=s
pos=i
खादनम् खादन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्वशात् अनुशास् pos=v,p=3,n=s,l=lan
गुहस् गुह pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
पुरुषांस् पुरुष pos=n,g=m,c=2,n=p
त्वरितम् त्वरितम् pos=i
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i