Original

एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः ॥ २२ ॥

Segmented

एते हि दयिता राज्ञः पितुः दशरथस्य मे एतैः सु विहितैः अश्वैः भविष्याम्य् अहम् अर्चितः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
दयिता दयित pos=a,g=m,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
सु सु pos=i
विहितैः विधा pos=va,g=m,c=3,n=p,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
भविष्याम्य् भू pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part