Original

अश्वानां खादनेनाहमर्थी नान्येन केनचित् ।एतावतात्रभवता भविष्यामि सुपूजितः ॥ २१ ॥

Segmented

अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् एतावता अत्रभवत् भविष्यामि सु पूजितः

Analysis

Word Lemma Parse
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
खादनेन खादन pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
अन्येन अन्य pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s
एतावता एतावत् pos=a,g=m,c=3,n=s
अत्रभवत् अत्रभवत् pos=a,g=m,c=3,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part