Original

यत्त्विदं भवता किंचित्प्रीत्या समुपकल्पितम् ।सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥ १९ ॥

Segmented

यत् त्व् इदम् भवता किंचित् प्रीत्या समुपकल्पितम् सर्वम् तद् अनुजानामि न हि वर्ते प्रतिग्रहे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
त्व् तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
समुपकल्पितम् समुपकल्पय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
pos=i
हि हि pos=i
वर्ते वृत् pos=v,p=1,n=s,l=lat
प्रतिग्रहे प्रतिग्रह pos=n,g=m,c=7,n=s