Original

दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः ।अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च ॥ १८ ॥

Segmented

दिष्ट्या त्वाम् गुह पश्यामि अरोगम् सह बान्धवैः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
गुह गुह pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अरोगम् अरोग pos=a,g=m,c=2,n=s
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p