Original

पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च ।भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत् ॥ १७ ॥

Segmented

पद्भ्याम् अभिगमाच् च एव स्नेह-संदर्शनेन च भुजाभ्याम् साधु-वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
अभिगमाच् अभिगम pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
स्नेह स्नेह pos=n,comp=y
संदर्शनेन संदर्शन pos=n,g=n,c=3,n=s
pos=i
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
साधु साधु pos=a,comp=y
वृत्ताभ्याम् वृत्त pos=a,g=m,c=3,n=d
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan