Original

गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह ।अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ॥ १६ ॥

Segmented

गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह अर्चिताः च एव हृष्टाः च भवता सर्वथा वयम्

Analysis

Word Lemma Parse
गुहम् गुह pos=n,g=m,c=2,n=s
एव एव pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
अर्चिताः अर्चय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
pos=i
भवता भवत् pos=a,g=m,c=3,n=s
सर्वथा सर्वथा pos=i
वयम् मद् pos=n,g=,c=1,n=p