Original

भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ।शयनानि च मुख्यानि वाजिनां खादनं च ते ॥ १५ ॥

Segmented

भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् शयनानि च मुख्यानि वाजिनाम् खादनम् च ते

Analysis

Word Lemma Parse
भक्ष्यम् भक्ष्य pos=n,g=n,c=1,n=s
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
pos=i
पेयम् पेय pos=n,g=n,c=1,n=s
pos=i
लेह्यम् लेह्य pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
शयनानि शयन pos=n,g=n,c=1,n=p
pos=i
मुख्यानि मुख्य pos=a,g=n,c=1,n=p
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
खादनम् खादन pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s