Original

स्वागतं ते महाबाहो तवेयमखिला मही ।वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ॥ १४ ॥

Segmented

स्वागतम् ते महा-बाहो ते इयम् अखिला मही वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अखिला अखिल pos=a,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
प्रेष्या प्रेष्य pos=n,g=m,c=1,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p