Original

ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ।अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह ॥ १३ ॥

Segmented

ततो गुणवत्-अन्नाद्यम् उपादाय पृथग्विधम् अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
गुणवत् गुणवत् pos=a,comp=y
अन्नाद्यम् अन्नाद्य pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
पृथग्विधम् पृथग्विध pos=a,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
उपानयत् उपनी pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i