Original

तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् ।यथायोध्या तथेदं ते राम किं करवाणि ते ॥ १२ ॥

Segmented

तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आर्तः आर्त pos=a,g=m,c=1,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
गुहो गुह pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यथा यथा pos=i
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
तथा तथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s