Original

ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम् ।सह सौमित्रिणा रामः समागच्छद्गुहेन सः ॥ ११ ॥

Segmented

ततो निषाद-अधिपतिम् दृष्ट्वा दूराद् अवस्थितम् सह सौमित्रिणा रामः समागच्छद् गुहेन सः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निषाद निषाद pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दूराद् दूर pos=a,g=n,c=5,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
समागच्छद् समागम् pos=v,p=3,n=s,l=lan
गुहेन गुह pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s