Original

स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः ॥ १० ॥

Segmented

स श्रुत्वा पुरुष-व्याघ्रम् रामम् विषयम् आगतम् वृद्धैः परिवृतो ऽमात्यैः ज्ञातिभिः च अपि उपागतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
ऽमात्यैः अमात्य pos=n,g=m,c=3,n=p
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part