Original

गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् ।गोमतीं गोयुतानूपामतरत्सागरंगमाम् ॥ ९ ॥

Segmented

गत्वा तु सु चिरम् कालम् ततः शीत-जलाम् नदीम् गोमतीम् गो युत-अनूपाम् अतरत् सागरंगमाम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
तु तु pos=i
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
ततः ततस् pos=i
शीत शीत pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
गोमतीम् गोमती pos=n,g=f,c=2,n=s
गो गो pos=i
युत युत pos=a,comp=y
अनूपाम् अनूप pos=n,g=f,c=2,n=s
अतरत् तृ pos=v,p=3,n=s,l=lan
सागरंगमाम् सागरंगम pos=a,g=f,c=2,n=s