Original

ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ ८ ॥

Segmented

ततो वेदश्रुतिम् नाम शिव-वारि-वहाम् नदीम् उत्तीर्य अभिमुखः प्रायाद् अगस्त्य-अध्युषिताम् दिशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वेदश्रुतिम् वेदश्रुति pos=n,g=f,c=2,n=s
नाम नाम pos=i
शिव शिव pos=a,comp=y
वारि वारि pos=n,comp=y
वहाम् वह pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
उत्तीर्य उत्तृ pos=vi
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अगस्त्य अगस्त्य pos=n,comp=y
अध्युषिताम् अधिवस् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s